Declension table of ?ubhayatobhāgahara

Deva

NeuterSingularDualPlural
Nominativeubhayatobhāgaharam ubhayatobhāgahare ubhayatobhāgaharāṇi
Vocativeubhayatobhāgahara ubhayatobhāgahare ubhayatobhāgaharāṇi
Accusativeubhayatobhāgaharam ubhayatobhāgahare ubhayatobhāgaharāṇi
Instrumentalubhayatobhāgahareṇa ubhayatobhāgaharābhyām ubhayatobhāgaharaiḥ
Dativeubhayatobhāgaharāya ubhayatobhāgaharābhyām ubhayatobhāgaharebhyaḥ
Ablativeubhayatobhāgaharāt ubhayatobhāgaharābhyām ubhayatobhāgaharebhyaḥ
Genitiveubhayatobhāgaharasya ubhayatobhāgaharayoḥ ubhayatobhāgaharāṇām
Locativeubhayatobhāgahare ubhayatobhāgaharayoḥ ubhayatobhāgahareṣu

Compound ubhayatobhāgahara -

Adverb -ubhayatobhāgaharam -ubhayatobhāgaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria