Declension table of ?ubhayatobhāgahara

Deva

MasculineSingularDualPlural
Nominativeubhayatobhāgaharaḥ ubhayatobhāgaharau ubhayatobhāgaharāḥ
Vocativeubhayatobhāgahara ubhayatobhāgaharau ubhayatobhāgaharāḥ
Accusativeubhayatobhāgaharam ubhayatobhāgaharau ubhayatobhāgaharān
Instrumentalubhayatobhāgahareṇa ubhayatobhāgaharābhyām ubhayatobhāgaharaiḥ ubhayatobhāgaharebhiḥ
Dativeubhayatobhāgaharāya ubhayatobhāgaharābhyām ubhayatobhāgaharebhyaḥ
Ablativeubhayatobhāgaharāt ubhayatobhāgaharābhyām ubhayatobhāgaharebhyaḥ
Genitiveubhayatobhāgaharasya ubhayatobhāgaharayoḥ ubhayatobhāgaharāṇām
Locativeubhayatobhāgahare ubhayatobhāgaharayoḥ ubhayatobhāgahareṣu

Compound ubhayatobhāgahara -

Adverb -ubhayatobhāgaharam -ubhayatobhāgaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria