Declension table of ?ubhayatobhāṣā

Deva

FeminineSingularDualPlural
Nominativeubhayatobhāṣā ubhayatobhāṣe ubhayatobhāṣāḥ
Vocativeubhayatobhāṣe ubhayatobhāṣe ubhayatobhāṣāḥ
Accusativeubhayatobhāṣām ubhayatobhāṣe ubhayatobhāṣāḥ
Instrumentalubhayatobhāṣayā ubhayatobhāṣābhyām ubhayatobhāṣābhiḥ
Dativeubhayatobhāṣāyai ubhayatobhāṣābhyām ubhayatobhāṣābhyaḥ
Ablativeubhayatobhāṣāyāḥ ubhayatobhāṣābhyām ubhayatobhāṣābhyaḥ
Genitiveubhayatobhāṣāyāḥ ubhayatobhāṣayoḥ ubhayatobhāṣāṇām
Locativeubhayatobhāṣāyām ubhayatobhāṣayoḥ ubhayatobhāṣāsu

Adverb -ubhayatobhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria