Declension table of ?ubhayatobhāṣa

Deva

NeuterSingularDualPlural
Nominativeubhayatobhāṣam ubhayatobhāṣe ubhayatobhāṣāṇi
Vocativeubhayatobhāṣa ubhayatobhāṣe ubhayatobhāṣāṇi
Accusativeubhayatobhāṣam ubhayatobhāṣe ubhayatobhāṣāṇi
Instrumentalubhayatobhāṣeṇa ubhayatobhāṣābhyām ubhayatobhāṣaiḥ
Dativeubhayatobhāṣāya ubhayatobhāṣābhyām ubhayatobhāṣebhyaḥ
Ablativeubhayatobhāṣāt ubhayatobhāṣābhyām ubhayatobhāṣebhyaḥ
Genitiveubhayatobhāṣasya ubhayatobhāṣayoḥ ubhayatobhāṣāṇām
Locativeubhayatobhāṣe ubhayatobhāṣayoḥ ubhayatobhāṣeṣu

Compound ubhayatobhāṣa -

Adverb -ubhayatobhāṣam -ubhayatobhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria