Declension table of ?ubhayataścakra

Deva

NeuterSingularDualPlural
Nominativeubhayataścakram ubhayataścakre ubhayataścakrāṇi
Vocativeubhayataścakra ubhayataścakre ubhayataścakrāṇi
Accusativeubhayataścakram ubhayataścakre ubhayataścakrāṇi
Instrumentalubhayataścakreṇa ubhayataścakrābhyām ubhayataścakraiḥ
Dativeubhayataścakrāya ubhayataścakrābhyām ubhayataścakrebhyaḥ
Ablativeubhayataścakrāt ubhayataścakrābhyām ubhayataścakrebhyaḥ
Genitiveubhayataścakrasya ubhayataścakrayoḥ ubhayataścakrāṇām
Locativeubhayataścakre ubhayataścakrayoḥ ubhayataścakreṣu

Compound ubhayataścakra -

Adverb -ubhayataścakram -ubhayataścakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria