Declension table of ?ubhayataścakra

Deva

MasculineSingularDualPlural
Nominativeubhayataścakraḥ ubhayataścakrau ubhayataścakrāḥ
Vocativeubhayataścakra ubhayataścakrau ubhayataścakrāḥ
Accusativeubhayataścakram ubhayataścakrau ubhayataścakrān
Instrumentalubhayataścakreṇa ubhayataścakrābhyām ubhayataścakraiḥ ubhayataścakrebhiḥ
Dativeubhayataścakrāya ubhayataścakrābhyām ubhayataścakrebhyaḥ
Ablativeubhayataścakrāt ubhayataścakrābhyām ubhayataścakrebhyaḥ
Genitiveubhayataścakrasya ubhayataścakrayoḥ ubhayataścakrāṇām
Locativeubhayataścakre ubhayataścakrayoḥ ubhayataścakreṣu

Compound ubhayataścakra -

Adverb -ubhayataścakram -ubhayataścakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria