Declension table of ?ubhayataukthya

Deva

NeuterSingularDualPlural
Nominativeubhayataukthyam ubhayataukthye ubhayataukthyāni
Vocativeubhayataukthya ubhayataukthye ubhayataukthyāni
Accusativeubhayataukthyam ubhayataukthye ubhayataukthyāni
Instrumentalubhayataukthyena ubhayataukthyābhyām ubhayataukthyaiḥ
Dativeubhayataukthyāya ubhayataukthyābhyām ubhayataukthyebhyaḥ
Ablativeubhayataukthyāt ubhayataukthyābhyām ubhayataukthyebhyaḥ
Genitiveubhayataukthyasya ubhayataukthyayoḥ ubhayataukthyānām
Locativeubhayataukthye ubhayataukthyayoḥ ubhayataukthyeṣu

Compound ubhayataukthya -

Adverb -ubhayataukthyam -ubhayataukthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria