Declension table of ?ubhayataukthya

Deva

MasculineSingularDualPlural
Nominativeubhayataukthyaḥ ubhayataukthyau ubhayataukthyāḥ
Vocativeubhayataukthya ubhayataukthyau ubhayataukthyāḥ
Accusativeubhayataukthyam ubhayataukthyau ubhayataukthyān
Instrumentalubhayataukthyena ubhayataukthyābhyām ubhayataukthyaiḥ ubhayataukthyebhiḥ
Dativeubhayataukthyāya ubhayataukthyābhyām ubhayataukthyebhyaḥ
Ablativeubhayataukthyāt ubhayataukthyābhyām ubhayataukthyebhyaḥ
Genitiveubhayataukthyasya ubhayataukthyayoḥ ubhayataukthyānām
Locativeubhayataukthye ubhayataukthyayoḥ ubhayataukthyeṣu

Compound ubhayataukthya -

Adverb -ubhayataukthyam -ubhayataukthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria