Declension table of ?ubhayatastīkṣṇā

Deva

FeminineSingularDualPlural
Nominativeubhayatastīkṣṇā ubhayatastīkṣṇe ubhayatastīkṣṇāḥ
Vocativeubhayatastīkṣṇe ubhayatastīkṣṇe ubhayatastīkṣṇāḥ
Accusativeubhayatastīkṣṇām ubhayatastīkṣṇe ubhayatastīkṣṇāḥ
Instrumentalubhayatastīkṣṇayā ubhayatastīkṣṇābhyām ubhayatastīkṣṇābhiḥ
Dativeubhayatastīkṣṇāyai ubhayatastīkṣṇābhyām ubhayatastīkṣṇābhyaḥ
Ablativeubhayatastīkṣṇāyāḥ ubhayatastīkṣṇābhyām ubhayatastīkṣṇābhyaḥ
Genitiveubhayatastīkṣṇāyāḥ ubhayatastīkṣṇayoḥ ubhayatastīkṣṇānām
Locativeubhayatastīkṣṇāyām ubhayatastīkṣṇayoḥ ubhayatastīkṣṇāsu

Adverb -ubhayatastīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria