Declension table of ?ubhayata_eta

Deva

NeuterSingularDualPlural
Nominativeubhayata_etam ubhayata_ete ubhayata_etāni
Vocativeubhayata_eta ubhayata_ete ubhayata_etāni
Accusativeubhayata_etam ubhayata_ete ubhayata_etāni
Instrumentalubhayata_etena ubhayata_etābhyām ubhayata_etaiḥ
Dativeubhayata_etāya ubhayata_etābhyām ubhayata_etebhyaḥ
Ablativeubhayata_etāt ubhayata_etābhyām ubhayata_etebhyaḥ
Genitiveubhayata_etasya ubhayata_etayoḥ ubhayata_etānām
Locativeubhayata_ete ubhayata_etayoḥ ubhayata_eteṣu

Compound ubhayata_eta -

Adverb -ubhayata_etam -ubhayata_etāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria