Declension table of ?ubhayata_enī

Deva

FeminineSingularDualPlural
Nominativeubhayata_enī ubhayata_enyau ubhayata_enyaḥ
Vocativeubhayata_eni ubhayata_enyau ubhayata_enyaḥ
Accusativeubhayata_enīm ubhayata_enyau ubhayata_enīḥ
Instrumentalubhayata_enyā ubhayata_enībhyām ubhayata_enībhiḥ
Dativeubhayata_enyai ubhayata_enībhyām ubhayata_enībhyaḥ
Ablativeubhayata_enyāḥ ubhayata_enībhyām ubhayata_enībhyaḥ
Genitiveubhayata_enyāḥ ubhayata_enyoḥ ubhayata_enīnām
Locativeubhayata_enyām ubhayata_enyoḥ ubhayata_enīṣu

Compound ubhayata_eni - ubhayata_enī -

Adverb -ubhayata_eni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria