Declension table of ?ubhayataḥśīrṣatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubhayataḥśīrṣatvam | ubhayataḥśīrṣatve | ubhayataḥśīrṣatvāni |
Vocative | ubhayataḥśīrṣatva | ubhayataḥśīrṣatve | ubhayataḥśīrṣatvāni |
Accusative | ubhayataḥśīrṣatvam | ubhayataḥśīrṣatve | ubhayataḥśīrṣatvāni |
Instrumental | ubhayataḥśīrṣatvena | ubhayataḥśīrṣatvābhyām | ubhayataḥśīrṣatvaiḥ |
Dative | ubhayataḥśīrṣatvāya | ubhayataḥśīrṣatvābhyām | ubhayataḥśīrṣatvebhyaḥ |
Ablative | ubhayataḥśīrṣatvāt | ubhayataḥśīrṣatvābhyām | ubhayataḥśīrṣatvebhyaḥ |
Genitive | ubhayataḥśīrṣatvasya | ubhayataḥśīrṣatvayoḥ | ubhayataḥśīrṣatvānām |
Locative | ubhayataḥśīrṣatve | ubhayataḥśīrṣatvayoḥ | ubhayataḥśīrṣatveṣu |