Declension table of ?ubhayataḥśīrṣatva

Deva

NeuterSingularDualPlural
Nominativeubhayataḥśīrṣatvam ubhayataḥśīrṣatve ubhayataḥśīrṣatvāni
Vocativeubhayataḥśīrṣatva ubhayataḥśīrṣatve ubhayataḥśīrṣatvāni
Accusativeubhayataḥśīrṣatvam ubhayataḥśīrṣatve ubhayataḥśīrṣatvāni
Instrumentalubhayataḥśīrṣatvena ubhayataḥśīrṣatvābhyām ubhayataḥśīrṣatvaiḥ
Dativeubhayataḥśīrṣatvāya ubhayataḥśīrṣatvābhyām ubhayataḥśīrṣatvebhyaḥ
Ablativeubhayataḥśīrṣatvāt ubhayataḥśīrṣatvābhyām ubhayataḥśīrṣatvebhyaḥ
Genitiveubhayataḥśīrṣatvasya ubhayataḥśīrṣatvayoḥ ubhayataḥśīrṣatvānām
Locativeubhayataḥśīrṣatve ubhayataḥśīrṣatvayoḥ ubhayataḥśīrṣatveṣu

Compound ubhayataḥśīrṣatva -

Adverb -ubhayataḥśīrṣatvam -ubhayataḥśīrṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria