Declension table of ?ubhayataḥśīrṣan

Deva

MasculineSingularDualPlural
Nominativeubhayataḥśīrṣā ubhayataḥśīrṣāṇau ubhayataḥśīrṣāṇaḥ
Vocativeubhayataḥśīrṣan ubhayataḥśīrṣāṇau ubhayataḥśīrṣāṇaḥ
Accusativeubhayataḥśīrṣāṇam ubhayataḥśīrṣāṇau ubhayataḥśīrṣṇaḥ
Instrumentalubhayataḥśīrṣṇā ubhayataḥśīrṣabhyām ubhayataḥśīrṣabhiḥ
Dativeubhayataḥśīrṣṇe ubhayataḥśīrṣabhyām ubhayataḥśīrṣabhyaḥ
Ablativeubhayataḥśīrṣṇaḥ ubhayataḥśīrṣabhyām ubhayataḥśīrṣabhyaḥ
Genitiveubhayataḥśīrṣṇaḥ ubhayataḥśīrṣṇoḥ ubhayataḥśīrṣṇām
Locativeubhayataḥśīrṣṇi ubhayataḥśīrṣaṇi ubhayataḥśīrṣṇoḥ ubhayataḥśīrṣasu

Compound ubhayataḥśīrṣa -

Adverb -ubhayataḥśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria