Declension table of ?ubhayataḥśīrṣaṇśīrṣṇī

Deva

FeminineSingularDualPlural
Nominativeubhayataḥśīrṣaṇśīrṣṇī ubhayataḥśīrṣaṇśīrṣṇyau ubhayataḥśīrṣaṇśīrṣṇyaḥ
Vocativeubhayataḥśīrṣaṇśīrṣṇi ubhayataḥśīrṣaṇśīrṣṇyau ubhayataḥśīrṣaṇśīrṣṇyaḥ
Accusativeubhayataḥśīrṣaṇśīrṣṇīm ubhayataḥśīrṣaṇśīrṣṇyau ubhayataḥśīrṣaṇśīrṣṇīḥ
Instrumentalubhayataḥśīrṣaṇśīrṣṇyā ubhayataḥśīrṣaṇśīrṣṇībhyām ubhayataḥśīrṣaṇśīrṣṇībhiḥ
Dativeubhayataḥśīrṣaṇśīrṣṇyai ubhayataḥśīrṣaṇśīrṣṇībhyām ubhayataḥśīrṣaṇśīrṣṇībhyaḥ
Ablativeubhayataḥśīrṣaṇśīrṣṇyāḥ ubhayataḥśīrṣaṇśīrṣṇībhyām ubhayataḥśīrṣaṇśīrṣṇībhyaḥ
Genitiveubhayataḥśīrṣaṇśīrṣṇyāḥ ubhayataḥśīrṣaṇśīrṣṇyoḥ ubhayataḥśīrṣaṇśīrṣṇīnām
Locativeubhayataḥśīrṣaṇśīrṣṇyām ubhayataḥśīrṣaṇśīrṣṇyoḥ ubhayataḥśīrṣaṇśīrṣṇīṣu

Compound ubhayataḥśīrṣaṇśīrṣṇi - ubhayataḥśīrṣaṇśīrṣṇī -

Adverb -ubhayataḥśīrṣaṇśīrṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria