Declension table of ?ubhayataḥsujātā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥsujātā ubhayataḥsujāte ubhayataḥsujātāḥ
Vocativeubhayataḥsujāte ubhayataḥsujāte ubhayataḥsujātāḥ
Accusativeubhayataḥsujātām ubhayataḥsujāte ubhayataḥsujātāḥ
Instrumentalubhayataḥsujātayā ubhayataḥsujātābhyām ubhayataḥsujātābhiḥ
Dativeubhayataḥsujātāyai ubhayataḥsujātābhyām ubhayataḥsujātābhyaḥ
Ablativeubhayataḥsujātāyāḥ ubhayataḥsujātābhyām ubhayataḥsujātābhyaḥ
Genitiveubhayataḥsujātāyāḥ ubhayataḥsujātayoḥ ubhayataḥsujātānām
Locativeubhayataḥsujātāyām ubhayataḥsujātayoḥ ubhayataḥsujātāsu

Adverb -ubhayataḥsujātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria