Declension table of ?ubhayataḥsaṃśvāyinī

Deva

FeminineSingularDualPlural
Nominativeubhayataḥsaṃśvāyinī ubhayataḥsaṃśvāyinyau ubhayataḥsaṃśvāyinyaḥ
Vocativeubhayataḥsaṃśvāyini ubhayataḥsaṃśvāyinyau ubhayataḥsaṃśvāyinyaḥ
Accusativeubhayataḥsaṃśvāyinīm ubhayataḥsaṃśvāyinyau ubhayataḥsaṃśvāyinīḥ
Instrumentalubhayataḥsaṃśvāyinyā ubhayataḥsaṃśvāyinībhyām ubhayataḥsaṃśvāyinībhiḥ
Dativeubhayataḥsaṃśvāyinyai ubhayataḥsaṃśvāyinībhyām ubhayataḥsaṃśvāyinībhyaḥ
Ablativeubhayataḥsaṃśvāyinyāḥ ubhayataḥsaṃśvāyinībhyām ubhayataḥsaṃśvāyinībhyaḥ
Genitiveubhayataḥsaṃśvāyinyāḥ ubhayataḥsaṃśvāyinyoḥ ubhayataḥsaṃśvāyinīnām
Locativeubhayataḥsaṃśvāyinyām ubhayataḥsaṃśvāyinyoḥ ubhayataḥsaṃśvāyinīṣu

Compound ubhayataḥsaṃśvāyini - ubhayataḥsaṃśvāyinī -

Adverb -ubhayataḥsaṃśvāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria