Declension table of ?ubhayataḥsaṃśvāyin

Deva

NeuterSingularDualPlural
Nominativeubhayataḥsaṃśvāyi ubhayataḥsaṃśvāyinī ubhayataḥsaṃśvāyīni
Vocativeubhayataḥsaṃśvāyin ubhayataḥsaṃśvāyi ubhayataḥsaṃśvāyinī ubhayataḥsaṃśvāyīni
Accusativeubhayataḥsaṃśvāyi ubhayataḥsaṃśvāyinī ubhayataḥsaṃśvāyīni
Instrumentalubhayataḥsaṃśvāyinā ubhayataḥsaṃśvāyibhyām ubhayataḥsaṃśvāyibhiḥ
Dativeubhayataḥsaṃśvāyine ubhayataḥsaṃśvāyibhyām ubhayataḥsaṃśvāyibhyaḥ
Ablativeubhayataḥsaṃśvāyinaḥ ubhayataḥsaṃśvāyibhyām ubhayataḥsaṃśvāyibhyaḥ
Genitiveubhayataḥsaṃśvāyinaḥ ubhayataḥsaṃśvāyinoḥ ubhayataḥsaṃśvāyinām
Locativeubhayataḥsaṃśvāyini ubhayataḥsaṃśvāyinoḥ ubhayataḥsaṃśvāyiṣu

Compound ubhayataḥsaṃśvāyi -

Adverb -ubhayataḥsaṃśvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria