Declension table of ?ubhayataḥsaṃśvāyin

Deva

MasculineSingularDualPlural
Nominativeubhayataḥsaṃśvāyī ubhayataḥsaṃśvāyinau ubhayataḥsaṃśvāyinaḥ
Vocativeubhayataḥsaṃśvāyin ubhayataḥsaṃśvāyinau ubhayataḥsaṃśvāyinaḥ
Accusativeubhayataḥsaṃśvāyinam ubhayataḥsaṃśvāyinau ubhayataḥsaṃśvāyinaḥ
Instrumentalubhayataḥsaṃśvāyinā ubhayataḥsaṃśvāyibhyām ubhayataḥsaṃśvāyibhiḥ
Dativeubhayataḥsaṃśvāyine ubhayataḥsaṃśvāyibhyām ubhayataḥsaṃśvāyibhyaḥ
Ablativeubhayataḥsaṃśvāyinaḥ ubhayataḥsaṃśvāyibhyām ubhayataḥsaṃśvāyibhyaḥ
Genitiveubhayataḥsaṃśvāyinaḥ ubhayataḥsaṃśvāyinoḥ ubhayataḥsaṃśvāyinām
Locativeubhayataḥsaṃśvāyini ubhayataḥsaṃśvāyinoḥ ubhayataḥsaṃśvāyiṣu

Compound ubhayataḥsaṃśvāyi -

Adverb -ubhayataḥsaṃśvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria