Declension table of ?ubhayataḥprauga

Deva

NeuterSingularDualPlural
Nominativeubhayataḥpraugam ubhayataḥprauge ubhayataḥpraugāṇi
Vocativeubhayataḥprauga ubhayataḥprauge ubhayataḥpraugāṇi
Accusativeubhayataḥpraugam ubhayataḥprauge ubhayataḥpraugāṇi
Instrumentalubhayataḥpraugeṇa ubhayataḥpraugābhyām ubhayataḥpraugaiḥ
Dativeubhayataḥpraugāya ubhayataḥpraugābhyām ubhayataḥpraugebhyaḥ
Ablativeubhayataḥpraugāt ubhayataḥpraugābhyām ubhayataḥpraugebhyaḥ
Genitiveubhayataḥpraugasya ubhayataḥpraugayoḥ ubhayataḥpraugāṇām
Locativeubhayataḥprauge ubhayataḥpraugayoḥ ubhayataḥpraugeṣu

Compound ubhayataḥprauga -

Adverb -ubhayataḥpraugam -ubhayataḥpraugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria