Declension table of ?ubhayataḥprajñā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥprajñā ubhayataḥprajñe ubhayataḥprajñāḥ
Vocativeubhayataḥprajñe ubhayataḥprajñe ubhayataḥprajñāḥ
Accusativeubhayataḥprajñām ubhayataḥprajñe ubhayataḥprajñāḥ
Instrumentalubhayataḥprajñayā ubhayataḥprajñābhyām ubhayataḥprajñābhiḥ
Dativeubhayataḥprajñāyai ubhayataḥprajñābhyām ubhayataḥprajñābhyaḥ
Ablativeubhayataḥprajñāyāḥ ubhayataḥprajñābhyām ubhayataḥprajñābhyaḥ
Genitiveubhayataḥprajñāyāḥ ubhayataḥprajñayoḥ ubhayataḥprajñānām
Locativeubhayataḥprajñāyām ubhayataḥprajñayoḥ ubhayataḥprajñāsu

Adverb -ubhayataḥprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria