Declension table of ?ubhayataḥprāṇā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥprāṇā ubhayataḥprāṇe ubhayataḥprāṇāḥ
Vocativeubhayataḥprāṇe ubhayataḥprāṇe ubhayataḥprāṇāḥ
Accusativeubhayataḥprāṇām ubhayataḥprāṇe ubhayataḥprāṇāḥ
Instrumentalubhayataḥprāṇayā ubhayataḥprāṇābhyām ubhayataḥprāṇābhiḥ
Dativeubhayataḥprāṇāyai ubhayataḥprāṇābhyām ubhayataḥprāṇābhyaḥ
Ablativeubhayataḥprāṇāyāḥ ubhayataḥprāṇābhyām ubhayataḥprāṇābhyaḥ
Genitiveubhayataḥprāṇāyāḥ ubhayataḥprāṇayoḥ ubhayataḥprāṇānām
Locativeubhayataḥprāṇāyām ubhayataḥprāṇayoḥ ubhayataḥprāṇāsu

Adverb -ubhayataḥprāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria