Declension table of ?ubhayataḥprāṇa

Deva

NeuterSingularDualPlural
Nominativeubhayataḥprāṇam ubhayataḥprāṇe ubhayataḥprāṇāni
Vocativeubhayataḥprāṇa ubhayataḥprāṇe ubhayataḥprāṇāni
Accusativeubhayataḥprāṇam ubhayataḥprāṇe ubhayataḥprāṇāni
Instrumentalubhayataḥprāṇena ubhayataḥprāṇābhyām ubhayataḥprāṇaiḥ
Dativeubhayataḥprāṇāya ubhayataḥprāṇābhyām ubhayataḥprāṇebhyaḥ
Ablativeubhayataḥprāṇāt ubhayataḥprāṇābhyām ubhayataḥprāṇebhyaḥ
Genitiveubhayataḥprāṇasya ubhayataḥprāṇayoḥ ubhayataḥprāṇānām
Locativeubhayataḥprāṇe ubhayataḥprāṇayoḥ ubhayataḥprāṇeṣu

Compound ubhayataḥprāṇa -

Adverb -ubhayataḥprāṇam -ubhayataḥprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria