Declension table of ?ubhayataḥprāṇa

Deva

MasculineSingularDualPlural
Nominativeubhayataḥprāṇaḥ ubhayataḥprāṇau ubhayataḥprāṇāḥ
Vocativeubhayataḥprāṇa ubhayataḥprāṇau ubhayataḥprāṇāḥ
Accusativeubhayataḥprāṇam ubhayataḥprāṇau ubhayataḥprāṇān
Instrumentalubhayataḥprāṇena ubhayataḥprāṇābhyām ubhayataḥprāṇaiḥ ubhayataḥprāṇebhiḥ
Dativeubhayataḥprāṇāya ubhayataḥprāṇābhyām ubhayataḥprāṇebhyaḥ
Ablativeubhayataḥprāṇāt ubhayataḥprāṇābhyām ubhayataḥprāṇebhyaḥ
Genitiveubhayataḥprāṇasya ubhayataḥprāṇayoḥ ubhayataḥprāṇānām
Locativeubhayataḥprāṇe ubhayataḥprāṇayoḥ ubhayataḥprāṇeṣu

Compound ubhayataḥprāṇa -

Adverb -ubhayataḥprāṇam -ubhayataḥprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria