Declension table of ?ubhayataḥpraṇava

Deva

MasculineSingularDualPlural
Nominativeubhayataḥpraṇavaḥ ubhayataḥpraṇavau ubhayataḥpraṇavāḥ
Vocativeubhayataḥpraṇava ubhayataḥpraṇavau ubhayataḥpraṇavāḥ
Accusativeubhayataḥpraṇavam ubhayataḥpraṇavau ubhayataḥpraṇavān
Instrumentalubhayataḥpraṇavena ubhayataḥpraṇavābhyām ubhayataḥpraṇavaiḥ ubhayataḥpraṇavebhiḥ
Dativeubhayataḥpraṇavāya ubhayataḥpraṇavābhyām ubhayataḥpraṇavebhyaḥ
Ablativeubhayataḥpraṇavāt ubhayataḥpraṇavābhyām ubhayataḥpraṇavebhyaḥ
Genitiveubhayataḥpraṇavasya ubhayataḥpraṇavayoḥ ubhayataḥpraṇavānām
Locativeubhayataḥpraṇave ubhayataḥpraṇavayoḥ ubhayataḥpraṇaveṣu

Compound ubhayataḥpraṇava -

Adverb -ubhayataḥpraṇavam -ubhayataḥpraṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria