Declension table of ?ubhayataḥparigṛhīta

Deva

NeuterSingularDualPlural
Nominativeubhayataḥparigṛhītam ubhayataḥparigṛhīte ubhayataḥparigṛhītāni
Vocativeubhayataḥparigṛhīta ubhayataḥparigṛhīte ubhayataḥparigṛhītāni
Accusativeubhayataḥparigṛhītam ubhayataḥparigṛhīte ubhayataḥparigṛhītāni
Instrumentalubhayataḥparigṛhītena ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītaiḥ
Dativeubhayataḥparigṛhītāya ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītebhyaḥ
Ablativeubhayataḥparigṛhītāt ubhayataḥparigṛhītābhyām ubhayataḥparigṛhītebhyaḥ
Genitiveubhayataḥparigṛhītasya ubhayataḥparigṛhītayoḥ ubhayataḥparigṛhītānām
Locativeubhayataḥparigṛhīte ubhayataḥparigṛhītayoḥ ubhayataḥparigṛhīteṣu

Compound ubhayataḥparigṛhīta -

Adverb -ubhayataḥparigṛhītam -ubhayataḥparigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria