Declension table of ?ubhayataḥpakṣā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥpakṣā ubhayataḥpakṣe ubhayataḥpakṣāḥ
Vocativeubhayataḥpakṣe ubhayataḥpakṣe ubhayataḥpakṣāḥ
Accusativeubhayataḥpakṣām ubhayataḥpakṣe ubhayataḥpakṣāḥ
Instrumentalubhayataḥpakṣayā ubhayataḥpakṣābhyām ubhayataḥpakṣābhiḥ
Dativeubhayataḥpakṣāyai ubhayataḥpakṣābhyām ubhayataḥpakṣābhyaḥ
Ablativeubhayataḥpakṣāyāḥ ubhayataḥpakṣābhyām ubhayataḥpakṣābhyaḥ
Genitiveubhayataḥpakṣāyāḥ ubhayataḥpakṣayoḥ ubhayataḥpakṣāṇām
Locativeubhayataḥpakṣāyām ubhayataḥpakṣayoḥ ubhayataḥpakṣāsu

Adverb -ubhayataḥpakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria