Declension table of ?ubhayataḥpakṣa

Deva

NeuterSingularDualPlural
Nominativeubhayataḥpakṣam ubhayataḥpakṣe ubhayataḥpakṣāṇi
Vocativeubhayataḥpakṣa ubhayataḥpakṣe ubhayataḥpakṣāṇi
Accusativeubhayataḥpakṣam ubhayataḥpakṣe ubhayataḥpakṣāṇi
Instrumentalubhayataḥpakṣeṇa ubhayataḥpakṣābhyām ubhayataḥpakṣaiḥ
Dativeubhayataḥpakṣāya ubhayataḥpakṣābhyām ubhayataḥpakṣebhyaḥ
Ablativeubhayataḥpakṣāt ubhayataḥpakṣābhyām ubhayataḥpakṣebhyaḥ
Genitiveubhayataḥpakṣasya ubhayataḥpakṣayoḥ ubhayataḥpakṣāṇām
Locativeubhayataḥpakṣe ubhayataḥpakṣayoḥ ubhayataḥpakṣeṣu

Compound ubhayataḥpakṣa -

Adverb -ubhayataḥpakṣam -ubhayataḥpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria