Declension table of ?ubhayataḥpakṣa

Deva

MasculineSingularDualPlural
Nominativeubhayataḥpakṣaḥ ubhayataḥpakṣau ubhayataḥpakṣāḥ
Vocativeubhayataḥpakṣa ubhayataḥpakṣau ubhayataḥpakṣāḥ
Accusativeubhayataḥpakṣam ubhayataḥpakṣau ubhayataḥpakṣān
Instrumentalubhayataḥpakṣeṇa ubhayataḥpakṣābhyām ubhayataḥpakṣaiḥ ubhayataḥpakṣebhiḥ
Dativeubhayataḥpakṣāya ubhayataḥpakṣābhyām ubhayataḥpakṣebhyaḥ
Ablativeubhayataḥpakṣāt ubhayataḥpakṣābhyām ubhayataḥpakṣebhyaḥ
Genitiveubhayataḥpakṣasya ubhayataḥpakṣayoḥ ubhayataḥpakṣāṇām
Locativeubhayataḥpakṣe ubhayataḥpakṣayoḥ ubhayataḥpakṣeṣu

Compound ubhayataḥpakṣa -

Adverb -ubhayataḥpakṣam -ubhayataḥpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria