Declension table of ?ubhayataḥpad

Deva

MasculineSingularDualPlural
Nominativeubhayataḥpāt ubhayataḥpādau ubhayataḥpādaḥ
Vocativeubhayataḥpāt ubhayataḥpādau ubhayataḥpādaḥ
Accusativeubhayataḥpādam ubhayataḥpādau ubhayataḥpādaḥ
Instrumentalubhayataḥpadā ubhayataḥpādbhyām ubhayataḥpādbhiḥ
Dativeubhayataḥpade ubhayataḥpādbhyām ubhayataḥpādbhyaḥ
Ablativeubhayataḥpadaḥ ubhayataḥpādbhyām ubhayataḥpādbhyaḥ
Genitiveubhayataḥpadaḥ ubhayataḥpādoḥ ubhayataḥpādām
Locativeubhayataḥpadi ubhayataḥpādoḥ ubhayataḥpātsu

Compound ubhayataḥpat -

Adverb -ubhayataḥpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria