Declension table of ?ubhayataḥpāśa

Deva

MasculineSingularDualPlural
Nominativeubhayataḥpāśaḥ ubhayataḥpāśau ubhayataḥpāśāḥ
Vocativeubhayataḥpāśa ubhayataḥpāśau ubhayataḥpāśāḥ
Accusativeubhayataḥpāśam ubhayataḥpāśau ubhayataḥpāśān
Instrumentalubhayataḥpāśena ubhayataḥpāśābhyām ubhayataḥpāśaiḥ ubhayataḥpāśebhiḥ
Dativeubhayataḥpāśāya ubhayataḥpāśābhyām ubhayataḥpāśebhyaḥ
Ablativeubhayataḥpāśāt ubhayataḥpāśābhyām ubhayataḥpāśebhyaḥ
Genitiveubhayataḥpāśasya ubhayataḥpāśayoḥ ubhayataḥpāśānām
Locativeubhayataḥpāśe ubhayataḥpāśayoḥ ubhayataḥpāśeṣu

Compound ubhayataḥpāśa -

Adverb -ubhayataḥpāśam -ubhayataḥpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria