Declension table of ?ubhayataḥkṣṇutā

Deva

FeminineSingularDualPlural
Nominativeubhayataḥkṣṇutā ubhayataḥkṣṇute ubhayataḥkṣṇutāḥ
Vocativeubhayataḥkṣṇute ubhayataḥkṣṇute ubhayataḥkṣṇutāḥ
Accusativeubhayataḥkṣṇutām ubhayataḥkṣṇute ubhayataḥkṣṇutāḥ
Instrumentalubhayataḥkṣṇutayā ubhayataḥkṣṇutābhyām ubhayataḥkṣṇutābhiḥ
Dativeubhayataḥkṣṇutāyai ubhayataḥkṣṇutābhyām ubhayataḥkṣṇutābhyaḥ
Ablativeubhayataḥkṣṇutāyāḥ ubhayataḥkṣṇutābhyām ubhayataḥkṣṇutābhyaḥ
Genitiveubhayataḥkṣṇutāyāḥ ubhayataḥkṣṇutayoḥ ubhayataḥkṣṇutānām
Locativeubhayataḥkṣṇutāyām ubhayataḥkṣṇutayoḥ ubhayataḥkṣṇutāsu

Adverb -ubhayataḥkṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria