Declension table of ?ubhayaspṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeubhayaspṛṣṭiḥ ubhayaspṛṣṭī ubhayaspṛṣṭayaḥ
Vocativeubhayaspṛṣṭe ubhayaspṛṣṭī ubhayaspṛṣṭayaḥ
Accusativeubhayaspṛṣṭim ubhayaspṛṣṭī ubhayaspṛṣṭīḥ
Instrumentalubhayaspṛṣṭyā ubhayaspṛṣṭibhyām ubhayaspṛṣṭibhiḥ
Dativeubhayaspṛṣṭyai ubhayaspṛṣṭaye ubhayaspṛṣṭibhyām ubhayaspṛṣṭibhyaḥ
Ablativeubhayaspṛṣṭyāḥ ubhayaspṛṣṭeḥ ubhayaspṛṣṭibhyām ubhayaspṛṣṭibhyaḥ
Genitiveubhayaspṛṣṭyāḥ ubhayaspṛṣṭeḥ ubhayaspṛṣṭyoḥ ubhayaspṛṣṭīnām
Locativeubhayaspṛṣṭyām ubhayaspṛṣṭau ubhayaspṛṣṭyoḥ ubhayaspṛṣṭiṣu

Compound ubhayaspṛṣṭi -

Adverb -ubhayaspṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria