Declension table of ?ubhayaguṇā

Deva

FeminineSingularDualPlural
Nominativeubhayaguṇā ubhayaguṇe ubhayaguṇāḥ
Vocativeubhayaguṇe ubhayaguṇe ubhayaguṇāḥ
Accusativeubhayaguṇām ubhayaguṇe ubhayaguṇāḥ
Instrumentalubhayaguṇayā ubhayaguṇābhyām ubhayaguṇābhiḥ
Dativeubhayaguṇāyai ubhayaguṇābhyām ubhayaguṇābhyaḥ
Ablativeubhayaguṇāyāḥ ubhayaguṇābhyām ubhayaguṇābhyaḥ
Genitiveubhayaguṇāyāḥ ubhayaguṇayoḥ ubhayaguṇānām
Locativeubhayaguṇāyām ubhayaguṇayoḥ ubhayaguṇāsu

Adverb -ubhayaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria