Declension table of ?ubhayadat

Deva

MasculineSingularDualPlural
Nominativeubhayadan ubhayadantau ubhayadantaḥ
Vocativeubhayadan ubhayadantau ubhayadantaḥ
Accusativeubhayadantam ubhayadantau ubhayadataḥ
Instrumentalubhayadatā ubhayadadbhyām ubhayadadbhiḥ
Dativeubhayadate ubhayadadbhyām ubhayadadbhyaḥ
Ablativeubhayadataḥ ubhayadadbhyām ubhayadadbhyaḥ
Genitiveubhayadataḥ ubhayadatoḥ ubhayadatām
Locativeubhayadati ubhayadatoḥ ubhayadatsu

Compound ubhayadat -

Adverb -ubhayadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria