Declension table of ?ubhayacārin

Deva

MasculineSingularDualPlural
Nominativeubhayacārī ubhayacāriṇau ubhayacāriṇaḥ
Vocativeubhayacārin ubhayacāriṇau ubhayacāriṇaḥ
Accusativeubhayacāriṇam ubhayacāriṇau ubhayacāriṇaḥ
Instrumentalubhayacāriṇā ubhayacāribhyām ubhayacāribhiḥ
Dativeubhayacāriṇe ubhayacāribhyām ubhayacāribhyaḥ
Ablativeubhayacāriṇaḥ ubhayacāribhyām ubhayacāribhyaḥ
Genitiveubhayacāriṇaḥ ubhayacāriṇoḥ ubhayacāriṇām
Locativeubhayacāriṇi ubhayacāriṇoḥ ubhayacāriṣu

Compound ubhayacāri -

Adverb -ubhayacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria