Declension table of ?ubhayacāriṇī

Deva

FeminineSingularDualPlural
Nominativeubhayacāriṇī ubhayacāriṇyau ubhayacāriṇyaḥ
Vocativeubhayacāriṇi ubhayacāriṇyau ubhayacāriṇyaḥ
Accusativeubhayacāriṇīm ubhayacāriṇyau ubhayacāriṇīḥ
Instrumentalubhayacāriṇyā ubhayacāriṇībhyām ubhayacāriṇībhiḥ
Dativeubhayacāriṇyai ubhayacāriṇībhyām ubhayacāriṇībhyaḥ
Ablativeubhayacāriṇyāḥ ubhayacāriṇībhyām ubhayacāriṇībhyaḥ
Genitiveubhayacāriṇyāḥ ubhayacāriṇyoḥ ubhayacāriṇīnām
Locativeubhayacāriṇyām ubhayacāriṇyoḥ ubhayacāriṇīṣu

Compound ubhayacāriṇi - ubhayacāriṇī -

Adverb -ubhayacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria