Declension table of ?ubhayabhāgaharā

Deva

FeminineSingularDualPlural
Nominativeubhayabhāgaharā ubhayabhāgahare ubhayabhāgaharāḥ
Vocativeubhayabhāgahare ubhayabhāgahare ubhayabhāgaharāḥ
Accusativeubhayabhāgaharām ubhayabhāgahare ubhayabhāgaharāḥ
Instrumentalubhayabhāgaharayā ubhayabhāgaharābhyām ubhayabhāgaharābhiḥ
Dativeubhayabhāgaharāyai ubhayabhāgaharābhyām ubhayabhāgaharābhyaḥ
Ablativeubhayabhāgaharāyāḥ ubhayabhāgaharābhyām ubhayabhāgaharābhyaḥ
Genitiveubhayabhāgaharāyāḥ ubhayabhāgaharayoḥ ubhayabhāgaharāṇām
Locativeubhayabhāgaharāyām ubhayabhāgaharayoḥ ubhayabhāgaharāsu

Adverb -ubhayabhāgaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria