Declension table of ?ubhayāyin

Deva

NeuterSingularDualPlural
Nominativeubhayāyi ubhayāyinī ubhayāyīni
Vocativeubhayāyin ubhayāyi ubhayāyinī ubhayāyīni
Accusativeubhayāyi ubhayāyinī ubhayāyīni
Instrumentalubhayāyinā ubhayāyibhyām ubhayāyibhiḥ
Dativeubhayāyine ubhayāyibhyām ubhayāyibhyaḥ
Ablativeubhayāyinaḥ ubhayāyibhyām ubhayāyibhyaḥ
Genitiveubhayāyinaḥ ubhayāyinoḥ ubhayāyinām
Locativeubhayāyini ubhayāyinoḥ ubhayāyiṣu

Compound ubhayāyi -

Adverb -ubhayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria