Declension table of ?ubhayāpadā

Deva

FeminineSingularDualPlural
Nominativeubhayāpadā ubhayāpade ubhayāpadāḥ
Vocativeubhayāpade ubhayāpade ubhayāpadāḥ
Accusativeubhayāpadām ubhayāpade ubhayāpadāḥ
Instrumentalubhayāpadayā ubhayāpadābhyām ubhayāpadābhiḥ
Dativeubhayāpadāyai ubhayāpadābhyām ubhayāpadābhyaḥ
Ablativeubhayāpadāyāḥ ubhayāpadābhyām ubhayāpadābhyaḥ
Genitiveubhayāpadāyāḥ ubhayāpadayoḥ ubhayāpadānām
Locativeubhayāpadāyām ubhayāpadayoḥ ubhayāpadāsu

Adverb -ubhayāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria