Declension table of ?ubhayānumata

Deva

NeuterSingularDualPlural
Nominativeubhayānumatam ubhayānumate ubhayānumatāni
Vocativeubhayānumata ubhayānumate ubhayānumatāni
Accusativeubhayānumatam ubhayānumate ubhayānumatāni
Instrumentalubhayānumatena ubhayānumatābhyām ubhayānumataiḥ
Dativeubhayānumatāya ubhayānumatābhyām ubhayānumatebhyaḥ
Ablativeubhayānumatāt ubhayānumatābhyām ubhayānumatebhyaḥ
Genitiveubhayānumatasya ubhayānumatayoḥ ubhayānumatānām
Locativeubhayānumate ubhayānumatayoḥ ubhayānumateṣu

Compound ubhayānumata -

Adverb -ubhayānumatam -ubhayānumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria