Declension table of ?ubhayālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeubhayālaṅkāraḥ ubhayālaṅkārau ubhayālaṅkārāḥ
Vocativeubhayālaṅkāra ubhayālaṅkārau ubhayālaṅkārāḥ
Accusativeubhayālaṅkāram ubhayālaṅkārau ubhayālaṅkārān
Instrumentalubhayālaṅkāreṇa ubhayālaṅkārābhyām ubhayālaṅkāraiḥ ubhayālaṅkārebhiḥ
Dativeubhayālaṅkārāya ubhayālaṅkārābhyām ubhayālaṅkārebhyaḥ
Ablativeubhayālaṅkārāt ubhayālaṅkārābhyām ubhayālaṅkārebhyaḥ
Genitiveubhayālaṅkārasya ubhayālaṅkārayoḥ ubhayālaṅkārāṇām
Locativeubhayālaṅkāre ubhayālaṅkārayoḥ ubhayālaṅkāreṣu

Compound ubhayālaṅkāra -

Adverb -ubhayālaṅkāram -ubhayālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria