Declension table of ?ubhayādat

Deva

NeuterSingularDualPlural
Nominativeubhayādat ubhayādantī ubhayādatī ubhayādanti
Vocativeubhayādat ubhayādantī ubhayādatī ubhayādanti
Accusativeubhayādat ubhayādantī ubhayādatī ubhayādanti
Instrumentalubhayādatā ubhayādadbhyām ubhayādadbhiḥ
Dativeubhayādate ubhayādadbhyām ubhayādadbhyaḥ
Ablativeubhayādataḥ ubhayādadbhyām ubhayādadbhyaḥ
Genitiveubhayādataḥ ubhayādatoḥ ubhayādatām
Locativeubhayādati ubhayādatoḥ ubhayādatsu

Adverb -ubhayādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria