Declension table of ?ubhayādat

Deva

MasculineSingularDualPlural
Nominativeubhayādan ubhayādantau ubhayādantaḥ
Vocativeubhayādan ubhayādantau ubhayādantaḥ
Accusativeubhayādantam ubhayādantau ubhayādataḥ
Instrumentalubhayādatā ubhayādadbhyām ubhayādadbhiḥ
Dativeubhayādate ubhayādadbhyām ubhayādadbhyaḥ
Ablativeubhayādataḥ ubhayādadbhyām ubhayādadbhyaḥ
Genitiveubhayādataḥ ubhayādatoḥ ubhayādatām
Locativeubhayādati ubhayādatoḥ ubhayādatsu

Compound ubhayādat -

Adverb -ubhayādantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria