Declension table of ?ubhayāda

Deva

NeuterSingularDualPlural
Nominativeubhayādam ubhayāde ubhayādāni
Vocativeubhayāda ubhayāde ubhayādāni
Accusativeubhayādam ubhayāde ubhayādāni
Instrumentalubhayādena ubhayādābhyām ubhayādaiḥ
Dativeubhayādāya ubhayādābhyām ubhayādebhyaḥ
Ablativeubhayādāt ubhayādābhyām ubhayādebhyaḥ
Genitiveubhayādasya ubhayādayoḥ ubhayādānām
Locativeubhayāde ubhayādayoḥ ubhayādeṣu

Compound ubhayāda -

Adverb -ubhayādam -ubhayādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria