Declension table of ?ubhayāda

Deva

MasculineSingularDualPlural
Nominativeubhayādaḥ ubhayādau ubhayādāḥ
Vocativeubhayāda ubhayādau ubhayādāḥ
Accusativeubhayādam ubhayādau ubhayādān
Instrumentalubhayādena ubhayādābhyām ubhayādaiḥ ubhayādebhiḥ
Dativeubhayādāya ubhayādābhyām ubhayādebhyaḥ
Ablativeubhayādāt ubhayādābhyām ubhayādebhyaḥ
Genitiveubhayādasya ubhayādayoḥ ubhayādānām
Locativeubhayāde ubhayādayoḥ ubhayādeṣu

Compound ubhayāda -

Adverb -ubhayādam -ubhayādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria