Declension table of ?ubhayācakrā

Deva

FeminineSingularDualPlural
Nominativeubhayācakrā ubhayācakre ubhayācakrāḥ
Vocativeubhayācakre ubhayācakre ubhayācakrāḥ
Accusativeubhayācakrām ubhayācakre ubhayācakrāḥ
Instrumentalubhayācakrayā ubhayācakrābhyām ubhayācakrābhiḥ
Dativeubhayācakrāyai ubhayācakrābhyām ubhayācakrābhyaḥ
Ablativeubhayācakrāyāḥ ubhayācakrābhyām ubhayācakrābhyaḥ
Genitiveubhayācakrāyāḥ ubhayācakrayoḥ ubhayācakrāṇām
Locativeubhayācakrāyām ubhayācakrayoḥ ubhayācakrāsu

Adverb -ubhayācakram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria