Declension table of ?ubhayācakra

Deva

MasculineSingularDualPlural
Nominativeubhayācakraḥ ubhayācakrau ubhayācakrāḥ
Vocativeubhayācakra ubhayācakrau ubhayācakrāḥ
Accusativeubhayācakram ubhayācakrau ubhayācakrān
Instrumentalubhayācakreṇa ubhayācakrābhyām ubhayācakraiḥ ubhayācakrebhiḥ
Dativeubhayācakrāya ubhayācakrābhyām ubhayācakrebhyaḥ
Ablativeubhayācakrāt ubhayācakrābhyām ubhayācakrebhyaḥ
Genitiveubhayācakrasya ubhayācakrayoḥ ubhayācakrāṇām
Locativeubhayācakre ubhayācakrayoḥ ubhayācakreṣu

Compound ubhayācakra -

Adverb -ubhayācakram -ubhayācakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria