Declension table of ?ubhayaṅkarā

Deva

FeminineSingularDualPlural
Nominativeubhayaṅkarā ubhayaṅkare ubhayaṅkarāḥ
Vocativeubhayaṅkare ubhayaṅkare ubhayaṅkarāḥ
Accusativeubhayaṅkarām ubhayaṅkare ubhayaṅkarāḥ
Instrumentalubhayaṅkarayā ubhayaṅkarābhyām ubhayaṅkarābhiḥ
Dativeubhayaṅkarāyai ubhayaṅkarābhyām ubhayaṅkarābhyaḥ
Ablativeubhayaṅkarāyāḥ ubhayaṅkarābhyām ubhayaṅkarābhyaḥ
Genitiveubhayaṅkarāyāḥ ubhayaṅkarayoḥ ubhayaṅkarāṇām
Locativeubhayaṅkarāyām ubhayaṅkarayoḥ ubhayaṅkarāsu

Adverb -ubhayaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria