Declension table of ?ubhayaṅkara

Deva

NeuterSingularDualPlural
Nominativeubhayaṅkaram ubhayaṅkare ubhayaṅkarāṇi
Vocativeubhayaṅkara ubhayaṅkare ubhayaṅkarāṇi
Accusativeubhayaṅkaram ubhayaṅkare ubhayaṅkarāṇi
Instrumentalubhayaṅkareṇa ubhayaṅkarābhyām ubhayaṅkaraiḥ
Dativeubhayaṅkarāya ubhayaṅkarābhyām ubhayaṅkarebhyaḥ
Ablativeubhayaṅkarāt ubhayaṅkarābhyām ubhayaṅkarebhyaḥ
Genitiveubhayaṅkarasya ubhayaṅkarayoḥ ubhayaṅkarāṇām
Locativeubhayaṅkare ubhayaṅkarayoḥ ubhayaṅkareṣu

Compound ubhayaṅkara -

Adverb -ubhayaṅkaram -ubhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria