Declension table of ?uṭṭaṅkitā

Deva

FeminineSingularDualPlural
Nominativeuṭṭaṅkitā uṭṭaṅkite uṭṭaṅkitāḥ
Vocativeuṭṭaṅkite uṭṭaṅkite uṭṭaṅkitāḥ
Accusativeuṭṭaṅkitām uṭṭaṅkite uṭṭaṅkitāḥ
Instrumentaluṭṭaṅkitayā uṭṭaṅkitābhyām uṭṭaṅkitābhiḥ
Dativeuṭṭaṅkitāyai uṭṭaṅkitābhyām uṭṭaṅkitābhyaḥ
Ablativeuṭṭaṅkitāyāḥ uṭṭaṅkitābhyām uṭṭaṅkitābhyaḥ
Genitiveuṭṭaṅkitāyāḥ uṭṭaṅkitayoḥ uṭṭaṅkitānām
Locativeuṭṭaṅkitāyām uṭṭaṅkitayoḥ uṭṭaṅkitāsu

Adverb -uṭṭaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria